B 315-23 Daśakumāracaritabhūṣaṇa
Manuscript culture infobox
Filmed in: B 315/23
Title: Daśakumāracarita
Dimensions: 25 x 10.7 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/704
Remarks:
Reel No. B 315/23
Inventory No. 16806
Title Daśakumāracaritabhūṣaṇa
Remarks commentary on the Daśakumāracarita
Author Śivarāma
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25 x 10.7 cm
Binding Hole
Folios 40
Lines per Folio 7
Foliation numerals in upper left and lower right margins of verso with marginal title da.ku.
Place of Deposit NAK
Accession No. 4/704
Manuscript Features
Excerpts
Beginning
śrīgaṇeśaya namaḥ || ||
arpaṇayā haimavatyā yuktaḥ sthāṇuḥ prasīdatu ||
sarvatāpapraśamanaḥ sarvābhīṣṭaphalapradaḥ || 1 ||
vṛṣabhānujayā yukto devo haladharānujaḥ ||
bhūtaye bhavato bhūyād yogyayogasukhānvitaḥ || 2 ||
maheśapādāṃbujaśaktacetā nareśasampūjitapādapadmaḥ ||
graheśatejā virajā mahaujās trilokacaṃdrojani śaddvijāgryaḥ || 3 ||
śrutveti bhuvanasya jagato vṛtāntaṃ rukbhiṣyādibhiḥ kṛṣṇasya seṃdrasya guroḥ pitāmahasya śkuṃtalāduṣyaṃtādīnāṃ ca prabhṛtiṃ, vārttā prabhṛtir vṛttāṃtaḥ ityamaraḥ || (fol. 1v1–7)
End
gūḍhapuruṣān cārān, cāraś ca gūḍhapuruṣa ityamaraḥ upadhiya | upadhayaś chadmakaitava ityamaraḥ cāturvarṇyaṃ, brāhmaṇakṣatriyaviṭśūdrāś cāturvarṇyam ity amaraḥ arthamūlā iti,
bhṛtyānāṃ bharaṇaṃ dānaṃ bhūṣaṇaṃ vāhanakriyā,
sthairyaṃ paropakāraś ca durgasaṃskāra eva ca |
setubaṃdho vaṇikkarṃa prajāmitraparigrahaḥ |
dharmārthakāmasiddhiś ca kośād etat pravarttate
iti kāmandakaḥ || || (fol. 40r4–6)
Colophon
iti śrīmattripāṭhitrilokacandrātmajakṛṣṇarāmasūnuśivarāmakṛtau daśakumārabhūṣaṇe viśrutacaritavarṇanan nāmāṣṭamocchāsaḥ śubham, (fol. 40r6–7)
Microfilm Details
Reel No. B 315/23
Date of Filming 07-07-1972
Exposures 42
Used Copy Kathmandu
Type of Film positive
Remarks The 26th folio is double filmed.
Catalogued by JU
Date 26-08-2003