B 315-23 Daśakumāracaritabhūṣaṇa

Manuscript culture infobox

Filmed in: B 315/23
Title: Daśakumāracarita
Dimensions: 25 x 10.7 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/704
Remarks:

Reel No. B 315/23

Inventory No. 16806

Title Daśakumāracaritabhūṣaṇa

Remarks commentary on the Daśakumāracarita

Author Śivarāma

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25 x 10.7 cm

Binding Hole

Folios 40

Lines per Folio 7

Foliation numerals in upper left and lower right margins of verso with marginal title da.ku.

Place of Deposit NAK

Accession No. 4/704

Manuscript Features

Excerpts

Beginning

śrīgaṇeśaya namaḥ ||    ||

arpaṇayā haimavatyā yuktaḥ sthāṇuḥ prasīdatu ||
sarvatāpapraśamanaḥ sarvābhīṣṭaphalapradaḥ || 1 ||

vṛṣabhānujayā yukto devo haladharānujaḥ ||
bhūtaye bhavato bhūyād yogyayogasukhānvitaḥ || 2 ||

maheśapādāṃbujaśaktacetā nareśasampūjitapādapadmaḥ ||
graheśatejā virajā mahaujās trilokacaṃdrojani śaddvijāgryaḥ || 3 ||

śrutveti bhuvanasya jagato vṛtāntaṃ rukbhiṣyādibhiḥ kṛṣṇasya seṃdrasya guroḥ pitāmahasya śkuṃtalāduṣyaṃtādīnāṃ ca prabhṛtiṃ, vārttā prabhṛtir vṛttāṃtaḥ ityamaraḥ || (fol. 1v1–7)

End

gūḍhapuruṣān cārān, cāraś ca gūḍhapuruṣa ityamaraḥ upadhiya | upadhayaś chadmakaitava ityamaraḥ cāturvarṇyaṃ, brāhmaṇakṣatriyaviṭśūdrāś cāturvarṇyam ity amaraḥ arthamūlā iti,
bhṛtyānāṃ bharaṇaṃ dānaṃ bhūṣaṇaṃ vāhanakriyā,
sthairyaṃ paropakāraś ca durgasaṃskāra eva ca |
setubaṃdho vaṇikkarṃa prajāmitraparigrahaḥ |
dharmārthakāmasiddhiś ca kośād etat pravarttate
iti kāmandakaḥ ||    || (fol. 40r4–6)

Colophon

iti śrīmattripāṭhitrilokacandrātmajakṛṣṇarāmasūnuśivarāmakṛtau daśakumārabhūṣaṇe viśrutacaritavarṇanan nāmāṣṭamocchāsaḥ śubham, (fol. 40r6–7)

Microfilm Details

Reel No. B 315/23

Date of Filming 07-07-1972

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks The 26th folio is double filmed.

Catalogued by JU

Date 26-08-2003